2020年12月10日 星期四

偈頌2:「不應捶婆羅門」、「不應害梵志」

偈頌2:「不應捶婆羅門」、「不應害梵志

此首偈頌在《出曜經》34 梵志品〉、巴利《法句經》〈26 婆羅門品〉(Dhp 389)與《優陀那品》33: Brāhmaṇavarga 婆羅門品〉有對應偈頌

經論名稱

前半頌

後半頌

《阿毘曇八犍度論》

不應捶婆羅門,亦不婆羅門;

不是捶婆羅門,亦不是婆羅門。

《阿毘達磨發智論》

不應害梵志,亦復不應捨;

若害彼或捨,俱世智所訶。

T212《出曜經》

不捶梵志,不放梵志,

咄捶梵志,放者亦咄

巴利《法句經》Dhp 389

Na brāhmaassa pahareyya, nāssa muñcetha brāhmao;

Dhī brāhmaassa hantāra, tato dhī yassa muñcati.

筆者翻譯巴利《法經》Dhp 389

莫打婆羅門,婆羅門不該對攻擊他的人憤怒,

攻擊婆羅門者為可恥,婆羅門對攻擊他的人憤怒,則更為可恥。

《優陀那品》(Uv 33.63)

na brāhmaasya praharen na ca muñceta brāhmaa |

dhig brāhmaasya hantāra dhik ta yaś ca pramuñcati ||

筆者翻譯《優陀那品》(Uv 33.63)

不應捶擊婆羅門,也不應放捨婆羅門而未提供四事供養;

捶擊婆羅門是不該為(之事),放捨婆羅門而未提供四事也是不該為(之事)

 

沒有留言:

張貼留言